Top latest Five bhairav kavach Urban news

Wiki Article

गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ १४॥

लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ १३॥

भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् । (

bhairav kavach ೧೨

वाद्यं बाद्यप्रियः पातु भैरवो नित्यसम्पदा।।

मन्त्रेण रक्षिते योगी कवचं रक्षकं यतः।।

ಟಿಪ್ಪಣಿಯನ್ನು ಬರೆಯಲು ನೀವು ಲಾಗಿನ್ ಆಗಿರಬೇಕು.

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

೧೧

कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ।

ರಕ್ಷಾಹೀನಂತು ಯತ್ ಸ್ಥಾನಂ ವರ್ಜಿತಂ ಕವಚೇನ ಚ

ದಿವ್ಯಾಕಲ್ಪೈರ್ನವಮಣಿಮಯೈಃ ಕಿಂಕಿಣೀನೂಪುರಾದ್ಯೈಃ

Report this wiki page